Accommodation Sanskrit Meaning
निर्वहणम्, निर्वाहः
Definition
मेलनस्य भावः।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
व्यञ्जनैः सह तैलातैलमिश्रित्वा लवणीकृतं फलादिः।
तत् स्थानं यत्र कः अपि वसति।
जीवनस्य निर्वाहः।
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।
जीवनयापनार्थं दीयमानं धनम्।
स्वकार्यादीनाम् सम्पादनम्।
कस्यापि प्रदेशस्य वस्तुनः वा विस्ता
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
मह्यम् आम्रस्य तथा च जम्बीरस्य लवणितं रोचते।
एषः वृक्षः पक्षिणाम् आवासः।
कृषिः इत्येव तस्य जीविकायाः साधनम्।
सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।
ज्येष्ठेभ्यः विधवाभ्यश्च जीवनं यापयित
Mightiness in SanskritLongitude in SanskritWeaken in SanskritBroth in SanskritRead in SanskritDuck's Egg in SanskritLove in SanskritRescuer in SanskritLeap in SanskritNostril in SanskritCurcuma Domestica in SanskritDispel in SanskritBodied in SanskritSubstitute in SanskritKama in SanskritDepiction in SanskritUnknowingness in SanskritRed in SanskritStream in SanskritBrother in Sanskrit