Accompaniment Sanskrit Meaning
उपगानम्
Definition
सारासार-विचाराद् अनन्तरं निर्धारितम्।
सह गमनस्य क्रिया।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
किमपि वाद्यं वादयित्वा अथवा कदाचित् गीत्वा गायकस्य सहाय्यस्य क्रिया।
युग्मः इव एककालीनम्।
Example
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।
वेणुवादकेन पंडितचौरसियामहोदयेन सह उपगानाय पटहं वादयितुम् उस्ताद -ज़ाकिर- हुसैनमहोदयः अस्ति।
एतेन कार्येण सह वयं तद् अपि कुर्याम।
Asiatic Cholera in SanskritShack in SanskritTrampled in SanskritTake Stock in SanskritSouse in SanskritEmmet in SanskritAdvantageous in SanskritBreak in SanskritHoly Man in SanskritCompartmentalisation in SanskritTernary in SanskritQuadrillionth in SanskritNimbleness in SanskritRump in SanskritCotton Cloth in SanskritGive Way in SanskritImmorality in SanskritBaron Snow Of Leicester in SanskritDecent in SanskritChair in Sanskrit