Accomplished Sanskrit Meaning
अभिज्ञ, कुशग्रीयमति, कुशल, कुशली, कृतकर्मा, कृतदी, कृतमुख, कृती, कृष्टिः, चतुर, तीक्ष्ण, दक्ष, निपुण, निष्णात, नेदिष्ठ, प्रवीण, प्रेक्षावान्, प्रौढ, बुध, बोद्धृ, मतिमान्, विचक्षण, विज्ञ, विज्ञानिकः, विदग्ध, विदन्, विदुर, विद्वान्, विबुध, विशारद, वैज्ञानिक, शिक्षित, सङ्ख्यावान्, सुख्यात, सुधी, सुप्रतिष्ठ, सुप्रतिष्ठित, सुमति, सुमेधा
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यस्य कार्यादीनाम् अनुभवो अस्ति।
विश्वस्तुम् योग्यः।
यः अनुरूपः।
भाज्यं भाजकेन विभज्य प्राप्यमाणा सङ्ख्या।
यस्य प्रज्ञा मेधा च वर्तते।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
क्षाररसयुक्तद
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
कलियुगे विश्वासार्हः दुर्लभः।
विंशतिं चतुः संख्यायाः विभज्य