Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Accoucheuse Sanskrit Meaning

कुलभृत्या, ग्राहिका, धात्री

Definition

सा स्त्री या प्रसूतायाः उपचाराणि तथा च सुश्रुषां करोति।
व्यवसायविशेषः- का अपि स्त्री उपजीविकार्थे स्वामिनः शिशून् स्वं दुग्धं पाययित्वा पोषयति तथा च तेभ्यः कौटुम्बिकान् आचारान् पाठयति।
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
पितामहस्य पत्नी पितुर्माता च।
प्रसवकाले या सहायतां करोति सा स्त्री।
शिशून्

Example

चिकित्सकेन प्रसूतायाः अवेक्षणार्थे धात्री नियुक्ता।
मातुः वियोगात् धात्री एव श्यामं पर्यपालयत्।
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
सत्यवतिः धृतराष्ट्रस्य पितामही आसीत्।
इदानींतने काले ग्रामेषु धात्रीभ्यः सर्वकारद्वारा प्रशिक्षणं दीयते।
उद्योगिन्यः स्त्रियः स्वापत्यानां पा