Account Sanskrit Meaning
अभिलेखः, उपवर्णय, निर्वर्णय, पञ्जिका, प्रख्यापनम्, लेखः, वर्णय, वार्ता, विज्ञप्तिः, वृतान्तः, वृत्तान्तः
Definition
सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
महात्मनो भावः।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
कार्यादीसम्बन्धी वर्णनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता उपयोगिता च वर्धते वा न्यूनीभवति।
पुरु
Example
यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
मया वप्रे आगते द्विचक्रिक
Public in SanskritForthwith in SanskritCephalalgia in SanskritSouth Frigid Zone in SanskritImpress in SanskritLinseed in SanskritHowever in SanskritMount Everest in SanskritSurya in SanskritPlebiscite in SanskritMarkweed in SanskritOutright in SanskritWatermelon in SanskritSense in SanskritCock in SanskritIrradiation in SanskritBasil in SanskritFaineant in SanskritDifficult in SanskritRouse in Sanskrit