Accountant Sanskrit Meaning
आङ्किकः, गणकः, लेखापालः
Definition
फलज्योतिषशास्त्रस्य ज्ञाता।
यः आयव्ययादीनां गणनं करोति।
यः आयव्ययादीनाम् अङ्कनं करोति।
गणितसम्बन्धी।
Example
सः कुशलः दैवज्ञः अस्ति।
लालाधनपतरायस्य निबन्धकः प्राञ्जलः अस्ति।
रामकृष्णाजीमहोदयः स्टेटबँक इति वित्तकोषे लेखापालः अस्ति।
तस्य गणितीयं ज्ञानम् अल्पम् अस्ति।
Outcast in SanskritConsumable in SanskritOriginative in SanskritArise in SanskritUnused in SanskritValiance in SanskritGautama Buddha in SanskritLeading in SanskritOn in SanskritCrease in SanskritLordship in SanskritDuo in SanskritAbove-mentioned in SanskritAt Once in SanskritChampion in SanskritMeteor in SanskritTravail in SanskritWell-favored in SanskritQuandary in SanskritScore Out in Sanskrit