Accredited Sanskrit Meaning
अधिकृत
Definition
यस्य अधिग्रहणं कृतम्।
विधिम् अनुसृत्य कमपि कार्यं कर्तुं यस्मै अधिकारः प्रदत्तः।
कस्यापि अधिकारे वर्तमानः।
Example
शासनेन अधिग्रहीतस्याः भूमेः प्रत्यार्पणस्य आदेशाः दत्ताः।
इदं कार्यं कर्तुं अहम् अधिकृतः अस्मि।
ते स्वस्मिन् अधिकृतायाः सम्पत्त्याः दानम् इच्छन्ति।
Egret in SanskritImpurity in SanskritTwist in SanskritSimulation in SanskritPalma Christ in SanskritProcess in SanskritSoldiering in SanskritPendent in SanskritShack in SanskritJuicy in SanskritPistil in SanskritDec in SanskritOriginate in SanskritStrung in SanskritCompassionateness in SanskritRib in SanskritDevotedness in SanskritHall Porter in SanskritPlanning in SanskritHandout in Sanskrit