Acculturation Sanskrit Meaning
शिष्टत्वम्, संस्कृतिः
Definition
कस्यापि जनस्य जातेः राष्ट्रस्य वा ताः पद्धतयः याः तस्य रुचिविचारकलासभ्यतादीनां क्षेत्रे बौद्धस्य विकासस्य बोधिकाः सन्ति।
विशिष्टप्रदेशस्थः विशिष्टकालगतः समाजः।
Example
विदेशिनः अपि भारतीयां संस्कृतिं प्रशंसन्ति।
पुरा सिंधूतटे अतिप्राचीना संस्कृतिः वसति स्म।
Jocularity in SanskritKeenness in SanskritOnion in SanskritRetentivity in SanskritMan in SanskritMother Tongue in SanskritFuture Tense in SanskritRoar in SanskritFervour in SanskritDrought in SanskritMercilessness in SanskritProgress in SanskritEver in SanskritSentiment in SanskritWhiteness in SanskritSkepticism in SanskritBurred in SanskritPb in SanskritRoad in SanskritOld Age in Sanskrit