Accumulate Sanskrit Meaning
आहृ, उपसंहृ, ग्रह्, चि, संगच्छ्, संग्रह्, सङ्ग्रह्, संचि, सञ्चि, सन्निपत्, समागच्छ्, संमिल्, समे, सम्मिल्
Definition
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
क्षेत्रार्थे करः।
सुवर्णरुप्यकादयः।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निवेशिता अस्ति।
संगृहितं रक्षितं च।(धनम
Example
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
सामन्तयुगे सामन्तान् यदि क्षेत्रकरं न दद्यात् तर्हि ते कृषकाणां क्षेत्रम् आहरन्ति स्म।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
द्विवार्षिकः स
Gain in SanskritPart Name in SanskritSocial System in SanskritExcellence in SanskritDigestion in SanskritWitness in SanskritLocated in SanskritAil in SanskritWary in SanskritSugariness in SanskritEnquirer in SanskritBoob in SanskritValue in SanskritSex Activity in SanskritCelery Seed in SanskritColour-blind in SanskritPine in SanskritNationalism in SanskritHumankind in SanskritBalance in Sanskrit