Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Accumulation Sanskrit Meaning

संकलनम्, संग्रहः

Definition

कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
वस्तूनां सङ्ग्रहणम्।
इतस्ततः आकृष्य एकत्र निबन्धनं संग्रहः
एकत्रीकरणस्य क्रिया।
एकस्मिन् स्थाने सङ्गृहीतानि वस्तूनि।
तद् सर्वं यद् भविष्यकालस्य उपयोगार्थम् अथवा अन्येन विशिष्टेन उद्देशेन रक्षितं भवति ।

Example

कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
तस्य पार्श्वे ग्रन्थानां समुचितं संकलनम् अस्ति।
चतुष्पादं धनुर्वेदं शास्त्रग्रामम् ससंग्रहम् अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्""[ह 89.7]
इदं मन्दिरं निर्मातुं भिक्षायाः सङ्ग्रहणं कृतम्।
सङ्ग्रहालये अग्नेः कारणात् केचन महत्त्वपूर्णाः सङ्ग्रहाः परिदग्धाः।
कस्यापि उद्योगसंस्थायाः मूल्यं तस्य सञ्च