Accursed Sanskrit Meaning
अभिशप्त, शप्त, शापग्रस्त
Definition
यद् धर्मम् अनु पवित्रं नास्ति।
घृणार्थे योग्यः।
यस्य अपमानः कृतः।
यः साधुः नास्ति।
शापेन ग्रस्तः।
Example
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
भ्रूणहत्या एकः घृणितः अपराधः।
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
शप्तेन अर्जुनेन बृहन्नडारूपेण राज्ञः विराटस्य गृहे स्थित्वा तस्य पुत्री उत्तरा नृत्यकलायां प्रशिक्षिता।
Mathematical Statistician in SanskritMethod in SanskritHard Liquor in SanskritMale Monarch in SanskritSeventy-fifth in SanskritPaltry in SanskritChange in SanskritWeeping in SanskritGreedy in SanskritCrinkle in SanskritDanger in SanskritAuspicious in SanskritSpan in SanskritScissors in SanskritChew The Fat in SanskritMousetrap in SanskritMute in SanskritWork-shy in SanskritMad in SanskritNowadays in Sanskrit