Accusation Sanskrit Meaning
अधिक्षेपः, अधियुक्तिः, अभिशापः, अभीशापः, क्षेपः, दोषणम्, दोषारोपः, दोषारोपणम्
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
प्राप्तुमिष्टम्।
एकस्मात् स्थानात् गृहीत्वा क्षुपदिनाम् अन्यत्र वपनक्रिया।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
कस्यचित् भावनातिरेकात् आगता अनिष्टा उक्तिः।
एकं व
Example
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
सः कृषिक्षेत्रे जलसिञ्चनं कृत्वा धान्यस्य रोपणं करोति।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
गौतमस्य शापात् अहल्या शिला अभवत्
Lunar Eclipse in SanskritWild in SanskritWrongdoing in SanskritGoggle Box in SanskritHaemorrhage in SanskritPleasant in SanskritQuarrel in SanskritNasal in SanskritHeat in SanskritGhost in SanskritBuddy in SanskritSin in SanskritAdjudicate in SanskritBarren in SanskritProtuberance in SanskritTumultuous in SanskritIgnite in SanskritYogi in SanskritIgnite in SanskritNatural Event in Sanskrit