Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Accustom Sanskrit Meaning

अभ्यस्, अभ्यस्त कृ, शिक्ष्, शील्

Definition

कार्यसिद्ध्यर्थे कृताः कठोराः परिश्रमाः।
कस्यापि कार्यस्य पौनःपुन्येन अनुष्ठानानुकूलः व्यापारः।

पौनःपुन्येन कर्मणि नैपुण्यसम्पादनानुकूलः व्यापारः।
परिश्रमपूर्वकं श्रद्धया च क्रियमाणा क्रिया उपासना वा यया किमपि विशिष्टं फलं प्राप्यते।

Example

अर्जुनः अभ्यासेन एव महान् धनुर्धरः अभवत्।
अस्मिन् कार्ये अहम् अभ्यस्यामि।

पित्रा सह कार्यं कुर्वन् अहं निपुणीभवामि।
तान्त्रिकः द्वयोः वर्षयोः तन्त्रं प्राप्तुं साधनां कुर्वन् अस्ति।