Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Accustomed Sanskrit Meaning

अभ्यस्त, ओकिवस्, चुञ्चु, धृतव्रत

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
क्षुपविशेषः सः क्षुपः यस्य कटुमूलं भेषजरूपेण उपस्काररूपेण वा उपयुज्यते।
यस्य अभ्यासं क्रियते।
अङ्गलोद्मस्य तीव्रः कन्दः।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा योग्यता अस्ति सः ।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
आर्द्रकस्य मूलं शरीराय अतीव उपयुक्तम्।
श्यामः बहुकष्टस्य अभ्यस्तः अस्ति।
आद्रकम् औषधरूपेण तथा च उपस्कररूपेण उपयुज्यते।
प्रवीणेभ्यः प्रशिक्षणस्य आवश्यकता न भवति ।