Acerb Sanskrit Meaning
कटु, कषाय
Definition
यः प्रियः नास्ति।
अमलकादीनां रसः।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य।
यस्य स्वादः तीक्ष्णः अस
Example
अप्रियं वचनं मा वद।
आमलकादीनि फलानि कषायस्य कारकाणि।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
कटु भोजनं सुपाच्यं नास्ति।
At Once in SanskritAll in SanskritInebriate in SanskritJubilant in SanskritOral Cavity in SanskritPose in SanskritRavisher in SanskritPassport in SanskritCoalesce in SanskritContribution in SanskritBring Out in SanskritOrganized in SanskritCilantro in SanskritGenial in SanskritFlatulency in Sanskrit5 in SanskritUtter in SanskritConnect in SanskritFleshy in SanskritVery in Sanskrit