Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acerbic Sanskrit Meaning

कटु, कषाय

Definition

जले मिश्रणयोग्या तादृशः द्रवः यः लिटमसकर्गजं रक्तयति लवणं च निर्माति।
यः प्रियः नास्ति।
अमलकादीनां रसः।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यस्य स्वादः

Example

अम्लस्य प्रयोगः सावधानतया करणीयः।
अप्रियं वचनं मा वद।
आमलकादीनि फलानि कषायस्य कारकाणि।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव