Acerbic Sanskrit Meaning
कटु, कषाय
Definition
जले मिश्रणयोग्या तादृशः द्रवः यः लिटमसकर्गजं रक्तयति लवणं च निर्माति।
यः प्रियः नास्ति।
अमलकादीनां रसः।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यस्य स्वादः
Example
अम्लस्य प्रयोगः सावधानतया करणीयः।
अप्रियं वचनं मा वद।
आमलकादीनि फलानि कषायस्य कारकाणि।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव
Prestige in SanskritBattleground in SanskritRepress in SanskritSpend in SanskritHorseman in SanskritMake Headway in SanskritMaterial in SanskritOil Lamp in SanskritTrim Down in SanskritMulberry Tree in SanskritElectronics Company in SanskritScam in SanskritAcceptation in SanskritHelmsman in SanskritStrapping in SanskritWrangle in SanskritRascal in SanskritLunation in SanskritModification in SanskritBald-headed in Sanskrit