Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ache Sanskrit Meaning

उत्कण्ठ्, उत्सुकाय्, उत्सुकीभू, काम्, लुभ्, वेण्, वेन्

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
हार्दिकी मानसिकी वा पीडा।
अभिघातेन पीडनानुकूलः व्यापारः।

Example

अम्ब अत्र तीव्रा वेदना अस्ति।
मम हृदयस्य व्यथां न कोऽपि जानाति।
शीलाम् अभिहत्य उद्भूता शिरोवेदना माम् अबाधत।