Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acid Sanskrit Meaning

अम्लः, कटु, शुक्तः

Definition

जले मिश्रणयोग्या तादृशः द्रवः यः लिटमसकर्गजं रक्तयति लवणं च निर्माति।
यः प्रियः नास्ति।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
अपक्वाम्रतिन्तिलीकादीनाम् आम्रफलानाम् इव स्वादः यस्य

Example

अम्लस्य प्रयोगः सावधानतया करणीयः।
अप्रियं वचनं मा वद।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
अम्लेषु फलेषु क इत्याख्यस्य जीवसत्त्वस्य बाहुल्यम् अस्ति।
कटु भोज