Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acinonyx Jubatus Sanskrit Meaning

उपव्याघ्रः

Definition

हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
आम्रप्रकारः।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान पशुः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
तेजःपदार्थविशेषः।
हिन्दुधर्मानुसारी यः सर्वभूतेभ्यः

Example

तेन आपणात् एककिलोग्रामपरिमाणं यावत् पुण्डरीकाम्राणि क्रीतानि।
लुब्धकस्य बाणेन व्याघ्रः आहतः।
बाणस्य आघातेन खगः आहतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
अस्मिन् देवालये नैकाः देवताः सन्ति।
संन्यासिनां हस्तेषु कमण्डलुः अस्ति।
कुक्कुरस्य भषणात् न सुप्तः अहम्।
उपव्याघ्रः