Acknowledge Sanskrit Meaning
अभिज्ञा, ज्ञा, प्रतिज्ञा, प्रतिपद्, समभिज्ञा
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापारः।
प्रमाणरूपेण स्वीकरणानुकूलः व्यापारः।
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।
Melia Azadirachta in SanskritChase Away in SanskritCloset in SanskritMasterless in SanskritThrashing in SanskritOptic in SanskritStealer in SanskritArise in SanskritSaint in SanskritUnscientific in SanskritGood-looking in SanskritFreshness in SanskritQuartern in SanskritDecoration in SanskritUnappreciative in SanskritReformist in SanskritDepiction in SanskritBrow in SanskritSwollen in SanskritNegative in Sanskrit