Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acknowledge Sanskrit Meaning

अभिज्ञा, ज्ञा, प्रतिज्ञा, प्रतिपद्, समभिज्ञा

Definition

अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।

अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापारः।
प्रमाणरूपेण स्वीकरणानुकूलः व्यापारः।

Example

अहं हिन्दुधर्मम् अङ्गीकरोमि।

अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।