Acknowledgment Sanskrit Meaning
उद्धरणम्, मान्यता, संवित्तिः
Definition
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
स्वीकरणस्य क्रिया।
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम्
Example
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
सावधानेन मनसा पर्वतात् अवरोहणं कर्तव्यम्।
सः घट्टे उपव
Eight in SanskritGautama Siddhartha in SanskritFine-looking in SanskritKite in SanskritIgnore in SanskritRhetorician in SanskritFix in SanskritCowshed in SanskritHumblebee in SanskritChariot in SanskritDegradation in SanskritGenteelness in SanskritRotary Motion in SanskritAghan in SanskritElevate in SanskritPistil in SanskritTinny in SanskritSail in SanskritProjection Screen in SanskritSweet Potato in Sanskrit