Acquaintance Sanskrit Meaning
आनुगत्यम्, उपगमः, परिचयः, परिचितिः, परिज्ञानम्, विभावः, सम्भवः
Definition
यस्य ज्ञानं जातम्।
परिचयविशिष्टः।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
परि समन्तात् चयनं बोधो ज्ञानमित्यर्थः।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
केनापि सह परिचितता।
बोधनस्य क्रिया भावो वा।
Example
मया ज्ञातम् एतद्।
सः परिचितैः जनैः सह गत्वा नववर्षस्य शुभेच्छां वितरति।
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
श्यामस्य महद्भिः जनैः सह परिचयः अस्ति।
ता
Upkeep in SanskritHumblebee in Sanskrit18 in SanskritHg in SanskritCardamon in SanskritMedical in SanskritSnarl in SanskritLittle Brother in SanskritLaden in SanskritTwins in SanskritHuman Foot in SanskritVitreous Silica in SanskritUpset in SanskritPopularity in SanskritFry in SanskritMetal in SanskritPlunder in SanskritMenstruum in SanskritTerribleness in SanskritDuty in Sanskrit