Acquaintanceship Sanskrit Meaning
आनुगत्यम्, उपगमः, परिचयः, परिचितिः, परिज्ञानम्, विभावः, सम्भवः
Definition
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
परि समन्तात् चयनं बोधो ज्ञानमित्यर्थः।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
केनापि सह परिचितता।
बोधनस्य क्रिया भावो वा।
स्त्रियाः पुरुषस्य च प्राणिनां
Example
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
जारता वैवाहिकसम्बन्धेषु बाधाम् उत्पादयति।
श्यामस्य महद्भिः जनैः सह परिचयः अस्ति।
ताम्रस्य अभिज्ञानं पाषाणकाले एव जातम्।
हीरराँझा इत्येतयोः, शिरीफरहाद इत्ये
Objection in SanskritVoiced in SanskritBetterment in SanskritDiagnosing in SanskritAl-qa'ida in SanskritSteel in SanskritPatient in SanskritPoison Ivy in SanskritIpomoea Batatas in SanskritFalls in SanskritAir in SanskritBark in SanskritForty in SanskritPraise in SanskritTire Out in SanskritImmortal in SanskritUndetermined in SanskritConjunctive in SanskritTrodden in SanskritAbuse in Sanskrit