Acquiescence Sanskrit Meaning
ऐकमत्यम्
Definition
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
एकमतेः भावः।
स्थिरस्य अवस्था भावो वा।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
एकस्य भावः।
मृदादीनाम् किञ्चित् उन्नतः भूभागः।
राज्येषु अथवा विभिन
Example
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उपस्थितः।
उपचारेण उपशमः प्राप्तः।
चये स्थित्वा सा माम् आह्वयति।
तयोः देशयोः सन्धिः अभ
Pus in SanskritOft in SanskritRetainer in SanskritBluster in SanskritShanty in SanskritUnworkable in SanskritCaprine Animal in SanskritElectricity in SanskritUnbroken in SanskritObjective in SanskritPen in SanskritDisturbing in SanskritRole in SanskritReverse in Sanskrit18 in SanskritCorpuscle in SanskritBanana Tree in SanskritSmother in SanskritBum in SanskritCoriander in Sanskrit