Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acquire Sanskrit Meaning

अधि इ, अधिगम्, अधिगा, अधिविद्, अनुविद्, अभिगम्, अभिप्राप्, अभिलभ्, अभिविद्, अभिश्रु, अभिसम्पद्, अभिसम्प्रपद्, अभिसम्प्राप्, अभिसंश्रु, अभिसिध्, अभ्याप्, अभ्यासद्, अर्ज्, अव आ इ, अवगम्, अवाप्, आप्, उपलभ्, ग्रह्, पठ्, परिलभ्, परिश्रु, प्रलभ्, शिक्ष्, श्रु, समाप्, समालभ्, समुपलभ्, संलभ्, संविद्

Definition

क्रयविक्रयनियमः।
अधियाचनया बलपूर्वकं वा कस्यापि सम्पत्तेः वस्तुनः वा अर्जनम्।
क्रयविक्रयार्थे प्रदत्तं धनम्।
बहुप्रयत्नैः प्रापणानुकूलव्यापारः।
कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगितायाः आधारेण देयं धनम्।
मानदण्डस्य आधारेण कृतं वस्त्वादीनां माहात्म्यम्।

Example

पणाद् विना किमपि न क्रेतव्यम्।
हिन्दूसंघटनैः अयोध्यायां रामजन्मभूमेः अधिग्रहणं कृतम्।
कियत् मूल्यम् अस्य शकटस्य।
भोः कष्टैः अर्जितं धनं तव पूर्वजैः।
रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।