Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acquisition Sanskrit Meaning

अधिग्रहणम्, विद्या

Definition

मनसा वस्त्वादीनां प्रतीतिः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
अधियाचनया बलपूर्वकं वा कस्यापि सम्पत्तेः वस्तुनः वा अर्जनम्।
शिक्षादिभ्यः प्राप्तं ज्ञानम्।
जडपदार्थानां लौकिकविषयाणाञ्च ज्ञाततत्त्वानां विवेचनस्य एका स्वतन्त्रा विद्याशाखा।
मोक्षप्राप्त्यर्थे परमपुरुषार्थस्य सिद्ध्यर्थे वा साधनरूपं

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
हिन्दूसंघटनैः अयोध्यायां रामजन्मभूमेः अधिग्रहणं कृतम्।
प्राचीनकाले विद्यायाः केन्द्रं काशी आसीत्।
विद्यायाः अभावात् जीवः जरामरणयोः चक्रे बध्यते।

सः विद्यायाः अर्जनाय विदेशं गच्छति।