Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acres Sanskrit Meaning

भूखण्डः, भूसम्पत्तिः

Definition

यः क्षुधया आतुरः।
पृथिव्याः कोऽपि बृहत् भागः।
तत् स्थानं यस्मिन् वस्तूनाम् उत्पादनं क्रियते।
अस्थायि वसतिस्थानम्।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
पञ्जाबप्रदेशे वर्तमानः गानप्रकारः।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
गृहादीन् निर्मातुं भूमेः भागः।
कस्यापि प्रक्षिप्

Example

क्षुधातुरं बालकं माता दुग्धं पाययति।
भारत इति नाम्नि भूभागे नैकाः भाषाः वदन्ति जनाः।
अस्यां कार्यशालायां श्रमिकाः कर्मन्यासम् आचरन्ति।
परिवासे सर्पः आगतः।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
परमजीतः मित्रेभ्यः टप्पां श्रावयति।
गृहात् कार्यालयपर्यन्तस्य दूरता प्रायः ए