Acrid Sanskrit Meaning
कटु
Definition
यः प्रियः नास्ति।
तेजोयुक्तम्।
दयाभावविहीनः।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
भयजनकम्।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
भारतस्य दक्षिणदिशि वर्तमानः राज्यः।
विषवृक्षविशेषः।
यस्य स्वादः तीक्ष्णः अस्ति।
सामान्या
Example
अप्रियं वचनं मा वद।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कंसः क्रूरः आसीत्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
केरले ओणम् इति उत्सवः उत्साहेन निर्वाहयन्ति।
वत्सनाभः मधुरः अस्ति।
Peace in SanskritDasheen in SanskritCompass in SanskritThirsty in SanskritUnusefulness in SanskritFlooring in SanskritMorality in SanskritVerify in SanskritProsperity in SanskritDisloyal in SanskritCachexia in SanskritCoupon in SanskritAstounded in SanskritCasket in SanskritLucidity in SanskritPhilanthropy in SanskritPalma Christi in SanskritGoblet in SanskritCarpentry in SanskritIntoxicate in Sanskrit