Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Act Sanskrit Meaning

अङ्कः, आचर्, कर्म, कार्यम्, मोटर-वाहन-अधिनियमः, वृत्, व्यवहृ

Definition

धर्मसम्बन्धीकार्यम्।
यत् क्रियते।
परीक्षायाम् अर्जिताः अङ्काः।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
वस्तुनः उपयोजनक्रिया।
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
चरमसंस्कारः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलो

Example

महात्मानः धर्मकर्मणि व्यग्राः।
सः समीचीनं कर्म एव करोति।
हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
स्वस्य कार्यं समाप्य सः गतः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
माता बालकस्य मुखोपरि अङ्कनं करोति।
बालकः मातायाः अङ्के खेलति।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
कबीरस्य मते असत्यवदनं