Acting Sanskrit Meaning
अभिनयः, नटनम्, नाटः, नाटनम्, नाट्यम्, व्यञ्जकः
Definition
अन्यस्य क्रोधादिभावाभिव्यञ्जकस्य अनुकरणम्।
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
कस्यापि संस्थायाः व्यवहारादीनाम् उत्तरदायकः।
Example
अस्मिन् रङ्गे रामस्य अभिनयः प्रशंसनीयः।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
सुरेन्द्रवर्मामहोदयः वज्रचूर्णस्य संस्थायाम् अधिष्ठाता अस्ति।
School Day in SanskritForth in SanskritScarlet Wisteria Tree in SanskritAmusive in SanskritFracture in SanskritMad Apple in SanskritWonder in SanskritRetentiveness in SanskritPicture in SanskritCombine in SanskritPure in SanskritFawning in SanskritAgate in SanskritAlum in SanskritDismantled in SanskritBlackness in SanskritGrade in SanskritGautama Siddhartha in SanskritPlant in SanskritRhus Radicans in Sanskrit