Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Action Sanskrit Meaning

प्राकृतिककार्यम्, प्राकृतिकक्रिया

Definition

वाक्ये क्रियाबोधकः शब्दः।
यत् क्रियते।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
प्रकृतिसम्बन्धिनी क्रिया।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
वस्तुनः उपयोजनक्रिया।
चरमसंस्कारः।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
संहनस्य क्रिया।
कारणस्य कार्ये परिवर्तनस्य अवस्था।
परस्परसमाघातः।

देव

Example

अध्याये अस्मिन् आख्यातं विवर्ण्यते। / भावप्रधानमाख्यातम्।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
जीवनमरणम् इति प्राकृतिकक्रिया।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अन्त्येष्टिः इति धार्मिकसंस्कारः।
सः कलहस्य कारणं ज्ञातुं इच्छति।