Active Sanskrit Meaning
अनलस, कर्तृवाच्यम्, क्रियाशील, निरालस्य, सक्रिय, सचेष्ट
Definition
यः कार्ये रमते।
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
यः कस्मिन्नपि कार्ये रतः अस्ति।
यस्मिन् ओजः अस्ति।
यः जागर्ति।
आलस्यहीनः।
यस्मात् कर्तुः अभिधानं भवति।
व्याकरणे कर्मणा सह यत् वर्तते तत्।
सा अवस्था यस्यां सर्वेषां विषयाणां ज्ञानं भवति।
यस्य पूजया इच्छापूर्तिः भवति।
यः किमपि उद्योगं करोति ।
Example
मम माता उद्योगिनी अस्ति।
सीमायां सैनिकाः अहोरात्रं जागृताः एव सन्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
राष्ट्रस्य उन्नत्यर्थे देशवासिभिः जागरुकैः भवितव्यम्।
निरालस्यः
Well in SanskritHindquarters in SanskritBrass in SanskritKaffir Corn in SanskritAtomic Number 50 in SanskritObtainable in SanskritMunificently in SanskritCredit in SanskritDestroy in SanskritImpotency in SanskritObtainable in SanskritOutside in SanskritHair in SanskritFundamental in SanskritRolling in SanskritDayspring in SanskritKnown in SanskritAubergine in SanskritBluster in SanskritTamarind in Sanskrit