Actor Sanskrit Meaning
अभिनेता, कर्ता
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
तन्तुवाद्यविशेषः।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
यः करोति।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः अभिनयं करोति।
रङ
Example
दीपकः विपञ्च्याः वादने निपुणः अस्ति।
रात्रौ तारायाः शोभा अवर्णनीया।
सर्वकार्याणां कर्ता ईश्वरः।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
सः एकः कुशलः अभिनेता अस्ति।
हिन्दुधर्मानुसारेण सृष्टेः
Intercessor in SanskritLenify in SanskritSupporter in SanskritKill in SanskritFisher in SanskritFull in SanskritSufficiency in SanskritFelo-de-se in SanskritThornless in SanskritStairway in SanskritFeebleness in SanskritWith Child in SanskritSoft Water in SanskritScrap in SanskritImpervious in SanskritDivest in SanskritYear in SanskritMaharaja in SanskritSnuff It in SanskritStraw Man in Sanskrit