Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Actus Reus Sanskrit Meaning

अधर्मः, कदाचरणम्, कुधर्मः, दुराचरणम्, दुराचारः

Definition

धर्मस्य विरोधिकार्यम्।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
दुष्टम् आचरणम्।
असाधुः मार्गः।
मार्गस्य अभावः ।

Example

अधुना समाजे कुधर्मः प्रसारितः।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
केनापि सह दुर्व्यवहारः न कर्तव्यः।
अमार्गात् कारणात् निबिडात् वनात् बहिरागमण् दुष्करम् आसत् ।