Acute Sanskrit Meaning
कुशाग्रबुद्धिन्, तीक्ष्णबुद्धिन्, तीव्रबुद्धिन्
Definition
दुःखेन गमनीयस्थानादि।
तेजोयुक्तम्।
बलेन सह।
भयजनकम्।
यस्य स्वादः तीक्ष्णः अस्ति।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
सामान्यात् उन्नतः।
यस्यां भृष्टिः अस्ति।
धारावत्
यस्याः बुद्धिः तीक्
Example
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव्रेण स्वरेण गायति।
शूलः इति सूचिकामुखं शस्त्रम्।
तेन एकेन तीक्ष्णेन शस्त्रेण सर्पः आहतः
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः
Captain in SanskritConflate in SanskritSound in SanskritVisual Sense in SanskritStream in SanskritUnshakable in SanskritAcne in SanskritSunniness in SanskritPretender in SanskritQuench in Sanskrit7th in SanskritStealer in SanskritCoriander Plant in SanskritSky in SanskritBeginning in SanskritGarden Egg in SanskritHash Out in SanskritAquatics in SanskritHeight in SanskritIncompleteness in Sanskrit