Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acute Sanskrit Meaning

कुशाग्रबुद्धिन्, तीक्ष्णबुद्धिन्, तीव्रबुद्धिन्

Definition

दुःखेन गमनीयस्थानादि।
तेजोयुक्तम्।
बलेन सह।
भयजनकम्।
यस्य स्वादः तीक्ष्णः अस्ति।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
सामान्यात् उन्नतः।
यस्यां भृष्टिः अस्ति।
धारावत्
यस्याः बुद्धिः तीक्

Example

अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव्रेण स्वरेण गायति।
शूलः इति सूचिकामुखं शस्त्रम्।
तेन एकेन तीक्ष्णेन शस्त्रेण सर्पः आहतः
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः