Acuteness Sanskrit Meaning
तीक्ष्णता, तेजः, पटुत्वम्, प्रखरत्वम्, प्राखर्यम्, विदग्धता, विदग्धत्वम्
Definition
शीघ्रस्य अवस्था भावो वा।
शीघ्रस्य अवस्था।
वर्धनस्य क्रिया।
भीषणस्य अवस्था भावः वा।
प्रखरस्य अवस्था।
कटुत्वस्य अवस्था भावः वा।
महामूल्यतायाः अवस्था भावः वा।
Example
वायुः शीघ्रतया वहति।
ग्रामस्थाः प्लेगरोगस्य भीषणतया अबिभयुः।
विदुषां बुद्धेः प्राखर्य्यं शीघ्रतया एव ज्ञायते।
कटुतायाः कारणात् अहम् इदं व्यञ्जनम् भोक्तुं न शक्नोमि।
बहुमूल्यता तु प्रतिदिनं वर्धते।
Coriander in SanskritTransiency in SanskritOff in SanskritSuccessive in SanskritCalculable in SanskritCicer Arietinum in SanskritColouring in SanskritTune in SanskritUnfeasible in SanskritBoob in SanskritEmbrace in SanskritAlum in SanskritDeparture in Sanskrit13 in SanskritMaintenance in SanskritApace in SanskritArt Gallery in SanskritMerge in SanskritBlack Pepper in SanskritHuman Being in Sanskrit