Ad Sanskrit Meaning
प्ररोचनम्, विज्ञापनम्, संवादपत्रम्
Definition
कस्यापि वस्तुनः विक्रयणस्य उद्देश्येन संचारमाध्यमद्वारा प्रसारितं सूचनापत्रम्।
अवयवविशेषः, गुल्फस्य अधोभागः, पादग्रन्थ्याः आधारः, अनेन भूम्यादिकम् पृष्यते
तत् सूचनापत्रादयः येन जनैः सह कस्मिन्नपि विषये संवादं साधयति।
कस्यचित् विषयस्य मतस्य वा अधिकानां जनानां पुरतः प्रदर्शनम्।
ख्रिस्तस्य जन्मनः प्रभृति प्रारब्धं संवत्सरम्।
पादत्राणस्य
Example
अद्यतनीयं वृत्तपत्रम् विज्ञापनेन पूर्णम्।
कण्टकेन पार्ष्णि आहतः
अस्य चलत्-चित्रपटस्य विज्ञापनं सर्वत्र दृश्यते।
संस्थाः दूरदर्शनस्य माध्यमेन स्वस्य उत्पादनानां विज्ञापनं कुर्वन्ति।
अहं ख्रिस्ताब्दस्य अशीत्याधिक-एकोनविंशतितमे शतके जातः।
युवतयः उन्नतम् पादुकामूलम् दृष्ट्वा एव पादत्राणम् क्रयन्ति
Papaya Tree in SanskritShadowiness in SanskritTipsiness in SanskritHurt in SanskritStatute Mile in SanskritSour in SanskritIntimate in SanskritAquarius The Water Bearer in SanskritTurmeric in SanskritDisembodied in SanskritHedge in SanskritCow Chip in SanskritDeclared in SanskritEvil in SanskritLaden in SanskritAilment in SanskritSquare in SanskritSin in SanskritCalamity in SanskritAditi in Sanskrit