Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Addable Sanskrit Meaning

उपयोक्तव्यः, उपयोक्तव्यम्, उपयोक्तव्या, उपयोजनीयः, उपयोजनीयम्, उपयोजनीया, उपयोज्यः, उपयोज्यम्, उपयोज्या, प्रयोक्तव्यः, प्रयोक्तव्यम्, प्रयोक्तव्या, प्रयोजनीयः, प्रयोजनीयम्, प्रयोजनीया, प्रयोज्यः प्रयोज्या, प्रयोज्यम्, योक्तव्यः, योक्तव्यम्, योक्तव्या, योजनीयः, योजनीयम्, योजनीया, योज्यः योज्या, योज्यम्

Definition

गणितशास्त्रे सङ्ख्यायाः विशेषणम्। सा सङ्ख्या या कस्याम् अपि सङ्ख्यायां युज्यते।
योजयितुं योजयितुं वा योग्यः।

Example

क युत ख इत्यत्र खस्थानीया सङ्ख्या कस्थानीयायां सङ्ख्यायां योजनीया अस्ति।
पञ्चात् एकः योज्यः येन षट् संख्या प्राप्यते। / सभायां शिष्टशब्दाः एव प्रयोज्याः।