Adder Sanskrit Meaning
गोधूमकः
Definition
विषग्रन्थियुक्तः सर्पः।
गोधूमवर्णीयः सर्पः।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।
Example
नागः इति एकः विषधरः सर्पः।
गोधूमकेन अहं दष्टः।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।
Lightning Bug in SanskritRealistic in SanskritReap Hook in SanskritPretense in SanskritIrregularity in SanskritInfirm in SanskritDemented in SanskritPoor Person in SanskritDelicious in SanskritUndoer in SanskritSculpture in SanskritBark in SanskritNoesis in SanskritConclude in SanskritDrop in SanskritTime And Time Again in SanskritSiddhartha in SanskritSlicker in SanskritKill in SanskritObsequious in Sanskrit