Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Adder Sanskrit Meaning

गोधूमकः

Definition

विषग्रन्थियुक्तः सर्पः।
गोधूमवर्णीयः सर्पः।
यः युनक्ति।
व्याकरणशास्त्रानुसारेण सः शब्दः यः द्वयोः शब्दयोः वाक्ययोः वा अन्वयं करोति।
यः योजयति।

Example

नागः इति एकः विषधरः सर्पः।
गोधूमकेन अहं दष्टः।
द्वयोः नगरयोः अयं सेतुः योजकः अस्ति।
तथा इति शब्दः समुच्चयबोधकः अस्ति।
समासे योजकानि चिह्नानि सन्ति।