Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Addicted Sanskrit Meaning

आसक्त, मुग्ध

Definition

कस्यचित् कृते अत्याधिकः अनुरागः।
प्रेम्णा आसक्तः।
मन्त्रशक्त्या विशिष्टहेतुसाधनाय मान्त्रिकस्य इच्छानुसारं कार्यं कुर्वन् पुरुषः, कुर्वन्ती स्त्री, कुर्वत् साधनं वा।
यः दुर्व्यसनं करोति।
उन्नतोद्देशेन स्वप्राणानाम् अर्पणम्।
यः संभ्रान्तः।

Example

क्षणिकसुखार्थे आसक्तः मनः प्रापञ्चिकानि वस्तूनि अनुधावति।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
भोः, युद्धात् पूर्वम् शत्रुराज्यस्य केपि जनाः अस्माभिः प्रेषितैः तान्त्रिकैः येन केन प्रकारेण वशीकृताः सन्ति।
तेन सह मित्रता मा कुरु सः दुर्व्यसनी अस्ति।
भगवतः मोहिनीरूपं दृ