Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Addiction Sanskrit Meaning

दुर्व्यसनम्

Definition

तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
वस्तुनः उपयोजनक्रिया।
यः मलहीनः दोषरहितो वा।
सुगन्धिद्रव्यम

Example

कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
शरीरं व्याधीनां गृहम्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अर्चनार्थे सः कर्पुरं ज्वालयति।
दुर्गुणः सदा परिहर्तव्