Addiction Sanskrit Meaning
दुर्व्यसनम्
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
वस्तुनः उपयोजनक्रिया।
यः मलहीनः दोषरहितो वा।
सुगन्धिद्रव्यम
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
शरीरं व्याधीनां गृहम्।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
अर्चनार्थे सः कर्पुरं ज्वालयति।
दुर्गुणः सदा परिहर्तव्
Bare in SanskritClaver in SanskritBrace in SanskritSwollen in SanskritBackground in SanskritFox in SanskritGenus Lotus in SanskritKnow in SanskritStruggle in SanskritVagrant in SanskritCedrus Deodara in SanskritCruelty in SanskritAdopted in SanskritMajor in SanskritAggressive in SanskritCloud in SanskritApt in SanskritShock in SanskritTest Paper in SanskritThreshold in Sanskrit