Addition Sanskrit Meaning
युतम्, योजनम्, संयोजनम्
Definition
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्यायाः योजनेन सम्प्राप्ता सङ्ख्या।
इतस्तत आकृष्य एकत्र
Example
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौल
Disinvest in SanskritMeteorite in SanskritBounds in SanskritBrowbeat in SanskritCustody in SanskritHaemorrhoid in SanskritRoast in SanskritSoaked in SanskritMalign in SanskritFine-looking in SanskritAir Conditioner in SanskritHouse in SanskritPass in SanskritYesteryear in SanskritAppropriate in SanskritAccepted in SanskritUtilisation in SanskritPlace Upright in SanskritVeda in SanskritPresent in Sanskrit