Address Sanskrit Meaning
अनुब्रू, अनुभाष्, अनुशास्, अभिजल्प्, अभिधा, अभिभाष्, अभिमन्त्र्, आभाष्, आलप्, आवच्, आवद्, उपवद्, नामसङ्केतौ, परिभाष्, भाष्, वद्, व्याभाष्, शास्, सङ्केतः, संबोधय, संभाष्, संमन्त्र्, समभिधा, समाभाष्, समालप्, सम्बोधय, सम्भाष्, सम्मन्त्र्, संविभाष्
Definition
ज्ञातुः भावः।
सभासु श्रोतॄन् उद्दिश्य स्वविचारप्रकटीकरणानुकूलः व्यापारः।
निपुणस्य भावः।
आह्वानार्थे उपयुक्तं नाम।
जनसमुदायम् उद्दिश्य कथितानि वचनानि।
नम्रतापूर्वकनिवेदनानुकूलव्यापारः।
कस्यापि स्थानसूचकं चिह्नम्।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
कस्यापि स्थानस्य सूचकानि चिह्नानि यस्याधारेण तत्र गन्तुं शक्यते।
यात्राकालि
Example
मम ज्ञातृत्वे एतद् कार्यम् साधितम्।
मुख्यः अतिथिः विनयम् अधिकृत्य अभ्यभाषत।
गान्धी महोदयस्य सम्बोधनं बापू इत्यपि आसीत्।
गान्धीमहोदयस्य भाषणं श्रोतुं दूरात् जनाः आगताः।
प्रार्थये अहं गृहगमनार्थम्।
तस्य भ्रातुः देशः न ज्ञातः अद्य यावत्।