Adept Sanskrit Meaning
अग्रयोधी
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये रात्रौ स्फुरन्ति, तथा च येषां शोभा न क्षरति।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः अभिनयं करोति।
(खगोलशास्त्रम्)उष्णानां वायूनां खगोलीयः पिण्डः यस्मात् ऊर्जा स्रवति।
आकृतिविशेषः यस्यां पञ्च पञ्चाधिकाः वा कोणाः भवन्ति।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
रात्रौ तारायाः शोभा अवर्णनीया।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
सः एकः कुशलः अभिनेता अस्ति।
सूर्यः नक्षत्रम् अस्ति।
Trespass in SanskritClimber in SanskritShrink in SanskritWater Bird in SanskritAzadirachta Indica in SanskritBelch in SanskritCompleteness in SanskritPorter in SanskritDeceitful in SanskritMilitary Force in SanskritGoldworker in SanskritExpiry in SanskritFleshy in SanskritScrape in SanskritPhysical Structure in SanskritJenny Ass in SanskritVajra in SanskritSleeper in SanskritRush in SanskritArmless in Sanskrit