Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Adhere Sanskrit Meaning

सञ्ज्

Definition

श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
आसञ्जनानुकूलव्यापारः।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।
भोजनवस्त्रादिभिः जीवनरक्षणानुकूलः व्यापारः।
कस्यापि आज्ञायाः निर्देशस्य वचनस्य कर्तव्यस्य वा अनुसारेण आचरणस्य क्रिया।
आज्ञानुसरणानुकूलः व्यापारः।

Example

कर्गजः काष्ठे आसजति।
बालकः मातरम् आसञ्जत्।
कृष्णस्य सम्भृतिः यशोदया कृता।
पितरौ स्वस्य क्षमताम् अनु स्वापत्यान् पालयतः।
राज्ये राज्ञः आज्ञायाः अनुसरणं भवेत्।
सः मम आज्ञां न अन्वतिष्ठत्।