Adherent Sanskrit Meaning
अन्तेवासी, अन्तेषदः, अन्तेसत्, छात्रः, शिष्यः
Definition
कस्यचित् आधारेण आश्रयेण वा तिष्ठति।
यः कोपि सिद्धान्तं मतं वा अनुसरति।
यः सेवते।
यः विद्याभ्यासं करोति।
यः कस्यापि पक्षस्य समर्थनम् करोति।
यं शिक्षयति।
कस्यापि सिद्धान्तं मतं वा अनुसृत्य यः गच्छति।
यस्य ग्रहणम् अभवत्।
यः सह वसति।
यः आश्रयं ददाति ।
यद् आश्लिष्यति।
यः पक्षपातं करोति ।
Example
परावलम्बिनः क्षुपाः अन्यस्मिन् क्षुपे आश्रिताः सन्ति।
अनुयायी नेतुः सिद्धान्तम् अनुसरति।
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
शिष्यस्य गुरोः सह सुदृढाः सम्बन्धाः आवश्यकाः।
सः सन्तकबीरस्य अनुयायी अस्ति।
कृषकैः आक्रान्तायाः भूम्याः पुनःप्रापणार्थे उपोषणम् आरब्धम्।
मम सर्वे सहचराः गृहं गताः।
रामः अद्य
Due in SanskritLocomotive in SanskritMoney in SanskritProfligate in SanskritRub Out in SanskritTrial in SanskritBrandish in SanskritUnderlying in SanskritTwenty in SanskritBlockage in SanskritTit in SanskritAesthesis in SanskritSpring in SanskritDebility in SanskritPutting To Death in SanskritOctagon in SanskritParting in SanskritHealthy in SanskritHg in SanskritHostler in Sanskrit