Adipose Tissue Sanskrit Meaning
अस्थिकरः, मेदः, वपा, वसा
Definition
प्राणिनां शरीरे वर्तमानः मांसप्रभवधातुविशेषः।
यक्षाणां नगरी।
औषधिविशेषः।
अष्टवर्षावधिदशवर्षपर्यन्तवयस्का कन्या।
Example
मेदसः कारणात् शरीरं स्थूलं भवति।
अलकायाः राजा कुबेरः यं धनस्य देवता इत्यपि वदन्ति जनाः।
मेदा ज्वरस्य निवारणार्थम् उपयुक्ता भवति।
सा पुत्रस्य पालनार्थं योग्यायाः अलकायाः अन्वेषणं करोति।
Endeavour in SanskritCorruption in SanskritStunned in SanskritFete in SanskritFirefly in SanskritCultivable in SanskritSame in SanskritSuccessiveness in SanskritAcres in SanskritFleece in SanskritBattalion in SanskritNursing in SanskritSubdue in SanskritBound in SanskritWrangle in SanskritPresidency in SanskritLustrous in SanskritPrivacy in SanskritPigeon in SanskritCastigation in Sanskrit