Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Aditi Sanskrit Meaning

अचलकीला, अचला अनन्ता, अब्धिमेखला, अवनिः, अवनी, उर्वी, काश्यपी, कुः, क्षमा, क्षितिः, क्षोणिः क्षौणिः, क्षौणी, क्ष्मा, खण्डनी, गन्धवती, गिरिकर्णिका, गोत्रा, ज्या, देहिनी, धरणी, धरा, धरित्री, धात्री, धारणी, धारयित्री, पारा, पृथिवी, पृथ्वी, भूः, भूतधात्री, भूमिः, मध्यमलोकवर्त्मा, महाकान्ता, महिः, मही, मेदिनी, रत्नगर्भा, रत्नावती, रसा, वसुधा, वसुन्धरा, वसुमती, विपुला, विश्वम्भरा, सर्वसहा, सागराम्बरा, स्थिर

Definition

सा धरा या जलरहिता अस्ति।
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
सौरमालायां सूर्यं परितः भ्रममाणः सूर्यात् तृतीयः मर्त्याद्यधिष्ठानभूतः ग्रहगोलः।
भारतदेशस्थाः प्रधाना नदी या हिन्दुधर्मानुसारेण मोक्षदायिनी अस्ति इति मन्यन्ते।
शुष्कम् आर्द्रकम्।

Example

पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
चन्द्रः पृथ्वेः उपग्रहः अस्ति।
चन्द्रमाः पृथ्व्याः उपग्रहः अस्ति।
धर्मग्रन्थाः कथयन्ति राज्ञा भगीरथेन स्वर्गात् गङ्गा आनीता।
शुण्ठिः शरी