Adjunct Sanskrit Meaning
सहाय्यक
Definition
येन सह आप्तसम्बन्धः अस्ति।
यः कार्यादिषु साहाय्यं करोति।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
परस्परेण संयुक्तम्।
यः कस्मिन्नपि कार्ये सहाय्यं करोति।
केषुचन कार्यादिषु समाविष्टः।
यः सह वसति।
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
अत्र सर्वाणि आवश्यकानि पत्राणि संलग्नानि सन्ति।
रामः मम सहाय्यकः अस्ति।
मम सर्वे सहचराः गृहं गताः।
Shine in SanskritBarrenness in SanskritPreparation in SanskritExuberant in SanskritChile in SanskritStill in SanskritDolly in SanskritHirudinean in SanskritBay Tree in SanskritSide in SanskritGuardian in SanskritHg in SanskritDistinctive Feature in SanskritStated in SanskritDischarge in SanskritArticle Of Clothing in SanskritWorker in SanskritMoslem in SanskritNatal Day in SanskritTissue in Sanskrit