Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Adjustment Sanskrit Meaning

अनुकूलनम्, निर्वहणम्, निर्वाहः, योजनम्

Definition

कार्यारम्भात् प्राक् कृतं कर्म।
सविचारं निर्णयनक्रिया।
समानवस्तूनाम् उन्नतः समूहः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
द्वयोः घटनयोः बह्वीनां वा घटनानाम् अकस्मात् समवास्थानम्।
अनुकूलकरणस्य क्रिया भावो वा।
एकस्थाने समागताः बहवः

Example

सीमायाः विवाहस्य सन्धानं क्रियते।
मम प्रश्नस्य निराकरणं जातम्।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
कार्यस्य अस्य शोधनम् आवश्यकम्।
दैवयोगः एव अयं यत् अहं भवन्तमेव मीलितुम् अगमम् परं भवान् एव अत्र उप